Declension table of ?pratyabhiyuktavat

Deva

MasculineSingularDualPlural
Nominativepratyabhiyuktavān pratyabhiyuktavantau pratyabhiyuktavantaḥ
Vocativepratyabhiyuktavan pratyabhiyuktavantau pratyabhiyuktavantaḥ
Accusativepratyabhiyuktavantam pratyabhiyuktavantau pratyabhiyuktavataḥ
Instrumentalpratyabhiyuktavatā pratyabhiyuktavadbhyām pratyabhiyuktavadbhiḥ
Dativepratyabhiyuktavate pratyabhiyuktavadbhyām pratyabhiyuktavadbhyaḥ
Ablativepratyabhiyuktavataḥ pratyabhiyuktavadbhyām pratyabhiyuktavadbhyaḥ
Genitivepratyabhiyuktavataḥ pratyabhiyuktavatoḥ pratyabhiyuktavatām
Locativepratyabhiyuktavati pratyabhiyuktavatoḥ pratyabhiyuktavatsu

Compound pratyabhiyuktavat -

Adverb -pratyabhiyuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria