Declension table of ?pratyabhiyuktā

Deva

FeminineSingularDualPlural
Nominativepratyabhiyuktā pratyabhiyukte pratyabhiyuktāḥ
Vocativepratyabhiyukte pratyabhiyukte pratyabhiyuktāḥ
Accusativepratyabhiyuktām pratyabhiyukte pratyabhiyuktāḥ
Instrumentalpratyabhiyuktayā pratyabhiyuktābhyām pratyabhiyuktābhiḥ
Dativepratyabhiyuktāyai pratyabhiyuktābhyām pratyabhiyuktābhyaḥ
Ablativepratyabhiyuktāyāḥ pratyabhiyuktābhyām pratyabhiyuktābhyaḥ
Genitivepratyabhiyuktāyāḥ pratyabhiyuktayoḥ pratyabhiyuktānām
Locativepratyabhiyuktāyām pratyabhiyuktayoḥ pratyabhiyuktāsu

Adverb -pratyabhiyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria