Declension table of ?pratyabhiyukta

Deva

NeuterSingularDualPlural
Nominativepratyabhiyuktam pratyabhiyukte pratyabhiyuktāni
Vocativepratyabhiyukta pratyabhiyukte pratyabhiyuktāni
Accusativepratyabhiyuktam pratyabhiyukte pratyabhiyuktāni
Instrumentalpratyabhiyuktena pratyabhiyuktābhyām pratyabhiyuktaiḥ
Dativepratyabhiyuktāya pratyabhiyuktābhyām pratyabhiyuktebhyaḥ
Ablativepratyabhiyuktāt pratyabhiyuktābhyām pratyabhiyuktebhyaḥ
Genitivepratyabhiyuktasya pratyabhiyuktayoḥ pratyabhiyuktānām
Locativepratyabhiyukte pratyabhiyuktayoḥ pratyabhiyukteṣu

Compound pratyabhiyukta -

Adverb -pratyabhiyuktam -pratyabhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria