Declension table of ?pratyabhiyoga

Deva

MasculineSingularDualPlural
Nominativepratyabhiyogaḥ pratyabhiyogau pratyabhiyogāḥ
Vocativepratyabhiyoga pratyabhiyogau pratyabhiyogāḥ
Accusativepratyabhiyogam pratyabhiyogau pratyabhiyogān
Instrumentalpratyabhiyogena pratyabhiyogābhyām pratyabhiyogaiḥ pratyabhiyogebhiḥ
Dativepratyabhiyogāya pratyabhiyogābhyām pratyabhiyogebhyaḥ
Ablativepratyabhiyogāt pratyabhiyogābhyām pratyabhiyogebhyaḥ
Genitivepratyabhiyogasya pratyabhiyogayoḥ pratyabhiyogānām
Locativepratyabhiyoge pratyabhiyogayoḥ pratyabhiyogeṣu

Compound pratyabhiyoga -

Adverb -pratyabhiyogam -pratyabhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria