Declension table of ?pratyabhivādayitrī

Deva

FeminineSingularDualPlural
Nominativepratyabhivādayitrī pratyabhivādayitryau pratyabhivādayitryaḥ
Vocativepratyabhivādayitri pratyabhivādayitryau pratyabhivādayitryaḥ
Accusativepratyabhivādayitrīm pratyabhivādayitryau pratyabhivādayitrīḥ
Instrumentalpratyabhivādayitryā pratyabhivādayitrībhyām pratyabhivādayitrībhiḥ
Dativepratyabhivādayitryai pratyabhivādayitrībhyām pratyabhivādayitrībhyaḥ
Ablativepratyabhivādayitryāḥ pratyabhivādayitrībhyām pratyabhivādayitrībhyaḥ
Genitivepratyabhivādayitryāḥ pratyabhivādayitryoḥ pratyabhivādayitrīṇām
Locativepratyabhivādayitryām pratyabhivādayitryoḥ pratyabhivādayitrīṣu

Compound pratyabhivādayitri - pratyabhivādayitrī -

Adverb -pratyabhivādayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria