Declension table of ?pratyabhivādana

Deva

NeuterSingularDualPlural
Nominativepratyabhivādanam pratyabhivādane pratyabhivādanāni
Vocativepratyabhivādana pratyabhivādane pratyabhivādanāni
Accusativepratyabhivādanam pratyabhivādane pratyabhivādanāni
Instrumentalpratyabhivādanena pratyabhivādanābhyām pratyabhivādanaiḥ
Dativepratyabhivādanāya pratyabhivādanābhyām pratyabhivādanebhyaḥ
Ablativepratyabhivādanāt pratyabhivādanābhyām pratyabhivādanebhyaḥ
Genitivepratyabhivādanasya pratyabhivādanayoḥ pratyabhivādanānām
Locativepratyabhivādane pratyabhivādanayoḥ pratyabhivādaneṣu

Compound pratyabhivādana -

Adverb -pratyabhivādanam -pratyabhivādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria