Declension table of ?pratyabhivādaka

Deva

NeuterSingularDualPlural
Nominativepratyabhivādakam pratyabhivādake pratyabhivādakāni
Vocativepratyabhivādaka pratyabhivādake pratyabhivādakāni
Accusativepratyabhivādakam pratyabhivādake pratyabhivādakāni
Instrumentalpratyabhivādakena pratyabhivādakābhyām pratyabhivādakaiḥ
Dativepratyabhivādakāya pratyabhivādakābhyām pratyabhivādakebhyaḥ
Ablativepratyabhivādakāt pratyabhivādakābhyām pratyabhivādakebhyaḥ
Genitivepratyabhivādakasya pratyabhivādakayoḥ pratyabhivādakānām
Locativepratyabhivādake pratyabhivādakayoḥ pratyabhivādakeṣu

Compound pratyabhivādaka -

Adverb -pratyabhivādakam -pratyabhivādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria