Declension table of ?pratyabhiskandana

Deva

NeuterSingularDualPlural
Nominativepratyabhiskandanam pratyabhiskandane pratyabhiskandanāni
Vocativepratyabhiskandana pratyabhiskandane pratyabhiskandanāni
Accusativepratyabhiskandanam pratyabhiskandane pratyabhiskandanāni
Instrumentalpratyabhiskandanena pratyabhiskandanābhyām pratyabhiskandanaiḥ
Dativepratyabhiskandanāya pratyabhiskandanābhyām pratyabhiskandanebhyaḥ
Ablativepratyabhiskandanāt pratyabhiskandanābhyām pratyabhiskandanebhyaḥ
Genitivepratyabhiskandanasya pratyabhiskandanayoḥ pratyabhiskandanānām
Locativepratyabhiskandane pratyabhiskandanayoḥ pratyabhiskandaneṣu

Compound pratyabhiskandana -

Adverb -pratyabhiskandanam -pratyabhiskandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria