Declension table of ?pratyabhinanditā

Deva

FeminineSingularDualPlural
Nominativepratyabhinanditā pratyabhinandite pratyabhinanditāḥ
Vocativepratyabhinandite pratyabhinandite pratyabhinanditāḥ
Accusativepratyabhinanditām pratyabhinandite pratyabhinanditāḥ
Instrumentalpratyabhinanditayā pratyabhinanditābhyām pratyabhinanditābhiḥ
Dativepratyabhinanditāyai pratyabhinanditābhyām pratyabhinanditābhyaḥ
Ablativepratyabhinanditāyāḥ pratyabhinanditābhyām pratyabhinanditābhyaḥ
Genitivepratyabhinanditāyāḥ pratyabhinanditayoḥ pratyabhinanditānām
Locativepratyabhinanditāyām pratyabhinanditayoḥ pratyabhinanditāsu

Adverb -pratyabhinanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria