Declension table of ?pratyabhinandita

Deva

NeuterSingularDualPlural
Nominativepratyabhinanditam pratyabhinandite pratyabhinanditāni
Vocativepratyabhinandita pratyabhinandite pratyabhinanditāni
Accusativepratyabhinanditam pratyabhinandite pratyabhinanditāni
Instrumentalpratyabhinanditena pratyabhinanditābhyām pratyabhinanditaiḥ
Dativepratyabhinanditāya pratyabhinanditābhyām pratyabhinanditebhyaḥ
Ablativepratyabhinanditāt pratyabhinanditābhyām pratyabhinanditebhyaḥ
Genitivepratyabhinanditasya pratyabhinanditayoḥ pratyabhinanditānām
Locativepratyabhinandite pratyabhinanditayoḥ pratyabhinanditeṣu

Compound pratyabhinandita -

Adverb -pratyabhinanditam -pratyabhinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria