Declension table of ?pratyabhinandita

Deva

MasculineSingularDualPlural
Nominativepratyabhinanditaḥ pratyabhinanditau pratyabhinanditāḥ
Vocativepratyabhinandita pratyabhinanditau pratyabhinanditāḥ
Accusativepratyabhinanditam pratyabhinanditau pratyabhinanditān
Instrumentalpratyabhinanditena pratyabhinanditābhyām pratyabhinanditaiḥ pratyabhinanditebhiḥ
Dativepratyabhinanditāya pratyabhinanditābhyām pratyabhinanditebhyaḥ
Ablativepratyabhinanditāt pratyabhinanditābhyām pratyabhinanditebhyaḥ
Genitivepratyabhinanditasya pratyabhinanditayoḥ pratyabhinanditānām
Locativepratyabhinandite pratyabhinanditayoḥ pratyabhinanditeṣu

Compound pratyabhinandita -

Adverb -pratyabhinanditam -pratyabhinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria