Declension table of pratyabhinanditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyabhinanditaḥ | pratyabhinanditau | pratyabhinanditāḥ |
Vocative | pratyabhinandita | pratyabhinanditau | pratyabhinanditāḥ |
Accusative | pratyabhinanditam | pratyabhinanditau | pratyabhinanditān |
Instrumental | pratyabhinanditena | pratyabhinanditābhyām | pratyabhinanditaiḥ |
Dative | pratyabhinanditāya | pratyabhinanditābhyām | pratyabhinanditebhyaḥ |
Ablative | pratyabhinanditāt | pratyabhinanditābhyām | pratyabhinanditebhyaḥ |
Genitive | pratyabhinanditasya | pratyabhinanditayoḥ | pratyabhinanditānām |
Locative | pratyabhinandite | pratyabhinanditayoḥ | pratyabhinanditeṣu |