Declension table of pratyabhinandinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyabhinandi | pratyabhinandinī | pratyabhinandīni |
Vocative | pratyabhinandin pratyabhinandi | pratyabhinandinī | pratyabhinandīni |
Accusative | pratyabhinandi | pratyabhinandinī | pratyabhinandīni |
Instrumental | pratyabhinandinā | pratyabhinandibhyām | pratyabhinandibhiḥ |
Dative | pratyabhinandine | pratyabhinandibhyām | pratyabhinandibhyaḥ |
Ablative | pratyabhinandinaḥ | pratyabhinandibhyām | pratyabhinandibhyaḥ |
Genitive | pratyabhinandinaḥ | pratyabhinandinoḥ | pratyabhinandinām |
Locative | pratyabhinandini | pratyabhinandinoḥ | pratyabhinandiṣu |