Declension table of ?pratyabhimethana

Deva

NeuterSingularDualPlural
Nominativepratyabhimethanam pratyabhimethane pratyabhimethanāni
Vocativepratyabhimethana pratyabhimethane pratyabhimethanāni
Accusativepratyabhimethanam pratyabhimethane pratyabhimethanāni
Instrumentalpratyabhimethanena pratyabhimethanābhyām pratyabhimethanaiḥ
Dativepratyabhimethanāya pratyabhimethanābhyām pratyabhimethanebhyaḥ
Ablativepratyabhimethanāt pratyabhimethanābhyām pratyabhimethanebhyaḥ
Genitivepratyabhimethanasya pratyabhimethanayoḥ pratyabhimethanānām
Locativepratyabhimethane pratyabhimethanayoḥ pratyabhimethaneṣu

Compound pratyabhimethana -

Adverb -pratyabhimethanam -pratyabhimethanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria