Declension table of ?pratyabhimarśa

Deva

MasculineSingularDualPlural
Nominativepratyabhimarśaḥ pratyabhimarśau pratyabhimarśāḥ
Vocativepratyabhimarśa pratyabhimarśau pratyabhimarśāḥ
Accusativepratyabhimarśam pratyabhimarśau pratyabhimarśān
Instrumentalpratyabhimarśena pratyabhimarśābhyām pratyabhimarśaiḥ pratyabhimarśebhiḥ
Dativepratyabhimarśāya pratyabhimarśābhyām pratyabhimarśebhyaḥ
Ablativepratyabhimarśāt pratyabhimarśābhyām pratyabhimarśebhyaḥ
Genitivepratyabhimarśasya pratyabhimarśayoḥ pratyabhimarśānām
Locativepratyabhimarśe pratyabhimarśayoḥ pratyabhimarśeṣu

Compound pratyabhimarśa -

Adverb -pratyabhimarśam -pratyabhimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria