Declension table of ?pratyabhimṛśana

Deva

NeuterSingularDualPlural
Nominativepratyabhimṛśanam pratyabhimṛśane pratyabhimṛśanāni
Vocativepratyabhimṛśana pratyabhimṛśane pratyabhimṛśanāni
Accusativepratyabhimṛśanam pratyabhimṛśane pratyabhimṛśanāni
Instrumentalpratyabhimṛśanena pratyabhimṛśanābhyām pratyabhimṛśanaiḥ
Dativepratyabhimṛśanāya pratyabhimṛśanābhyām pratyabhimṛśanebhyaḥ
Ablativepratyabhimṛśanāt pratyabhimṛśanābhyām pratyabhimṛśanebhyaḥ
Genitivepratyabhimṛśanasya pratyabhimṛśanayoḥ pratyabhimṛśanānām
Locativepratyabhimṛśane pratyabhimṛśanayoḥ pratyabhimṛśaneṣu

Compound pratyabhimṛśana -

Adverb -pratyabhimṛśanam -pratyabhimṛśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria