Declension table of ?pratyabhimṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepratyabhimṛṣṭā pratyabhimṛṣṭe pratyabhimṛṣṭāḥ
Vocativepratyabhimṛṣṭe pratyabhimṛṣṭe pratyabhimṛṣṭāḥ
Accusativepratyabhimṛṣṭām pratyabhimṛṣṭe pratyabhimṛṣṭāḥ
Instrumentalpratyabhimṛṣṭayā pratyabhimṛṣṭābhyām pratyabhimṛṣṭābhiḥ
Dativepratyabhimṛṣṭāyai pratyabhimṛṣṭābhyām pratyabhimṛṣṭābhyaḥ
Ablativepratyabhimṛṣṭāyāḥ pratyabhimṛṣṭābhyām pratyabhimṛṣṭābhyaḥ
Genitivepratyabhimṛṣṭāyāḥ pratyabhimṛṣṭayoḥ pratyabhimṛṣṭānām
Locativepratyabhimṛṣṭāyām pratyabhimṛṣṭayoḥ pratyabhimṛṣṭāsu

Adverb -pratyabhimṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria