Declension table of pratyabhijñāśāstra

Deva

NeuterSingularDualPlural
Nominativepratyabhijñāśāstram pratyabhijñāśāstre pratyabhijñāśāstrāṇi
Vocativepratyabhijñāśāstra pratyabhijñāśāstre pratyabhijñāśāstrāṇi
Accusativepratyabhijñāśāstram pratyabhijñāśāstre pratyabhijñāśāstrāṇi
Instrumentalpratyabhijñāśāstreṇa pratyabhijñāśāstrābhyām pratyabhijñāśāstraiḥ
Dativepratyabhijñāśāstrāya pratyabhijñāśāstrābhyām pratyabhijñāśāstrebhyaḥ
Ablativepratyabhijñāśāstrāt pratyabhijñāśāstrābhyām pratyabhijñāśāstrebhyaḥ
Genitivepratyabhijñāśāstrasya pratyabhijñāśāstrayoḥ pratyabhijñāśāstrāṇām
Locativepratyabhijñāśāstre pratyabhijñāśāstrayoḥ pratyabhijñāśāstreṣu

Compound pratyabhijñāśāstra -

Adverb -pratyabhijñāśāstram -pratyabhijñāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria