Declension table of ?pratyabhijñātavat

Deva

MasculineSingularDualPlural
Nominativepratyabhijñātavān pratyabhijñātavantau pratyabhijñātavantaḥ
Vocativepratyabhijñātavan pratyabhijñātavantau pratyabhijñātavantaḥ
Accusativepratyabhijñātavantam pratyabhijñātavantau pratyabhijñātavataḥ
Instrumentalpratyabhijñātavatā pratyabhijñātavadbhyām pratyabhijñātavadbhiḥ
Dativepratyabhijñātavate pratyabhijñātavadbhyām pratyabhijñātavadbhyaḥ
Ablativepratyabhijñātavataḥ pratyabhijñātavadbhyām pratyabhijñātavadbhyaḥ
Genitivepratyabhijñātavataḥ pratyabhijñātavatoḥ pratyabhijñātavatām
Locativepratyabhijñātavati pratyabhijñātavatoḥ pratyabhijñātavatsu

Compound pratyabhijñātavat -

Adverb -pratyabhijñātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria