Declension table of ?pratyabhijñātā

Deva

FeminineSingularDualPlural
Nominativepratyabhijñātā pratyabhijñāte pratyabhijñātāḥ
Vocativepratyabhijñāte pratyabhijñāte pratyabhijñātāḥ
Accusativepratyabhijñātām pratyabhijñāte pratyabhijñātāḥ
Instrumentalpratyabhijñātayā pratyabhijñātābhyām pratyabhijñātābhiḥ
Dativepratyabhijñātāyai pratyabhijñātābhyām pratyabhijñātābhyaḥ
Ablativepratyabhijñātāyāḥ pratyabhijñātābhyām pratyabhijñātābhyaḥ
Genitivepratyabhijñātāyāḥ pratyabhijñātayoḥ pratyabhijñātānām
Locativepratyabhijñātāyām pratyabhijñātayoḥ pratyabhijñātāsu

Adverb -pratyabhijñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria