Declension table of ?pratyabhijñāpana

Deva

NeuterSingularDualPlural
Nominativepratyabhijñāpanam pratyabhijñāpane pratyabhijñāpanāni
Vocativepratyabhijñāpana pratyabhijñāpane pratyabhijñāpanāni
Accusativepratyabhijñāpanam pratyabhijñāpane pratyabhijñāpanāni
Instrumentalpratyabhijñāpanena pratyabhijñāpanābhyām pratyabhijñāpanaiḥ
Dativepratyabhijñāpanāya pratyabhijñāpanābhyām pratyabhijñāpanebhyaḥ
Ablativepratyabhijñāpanāt pratyabhijñāpanābhyām pratyabhijñāpanebhyaḥ
Genitivepratyabhijñāpanasya pratyabhijñāpanayoḥ pratyabhijñāpanānām
Locativepratyabhijñāpane pratyabhijñāpanayoḥ pratyabhijñāpaneṣu

Compound pratyabhijñāpana -

Adverb -pratyabhijñāpanam -pratyabhijñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria