Declension table of ?pratyabhijñāna

Deva

NeuterSingularDualPlural
Nominativepratyabhijñānam pratyabhijñāne pratyabhijñānāni
Vocativepratyabhijñāna pratyabhijñāne pratyabhijñānāni
Accusativepratyabhijñānam pratyabhijñāne pratyabhijñānāni
Instrumentalpratyabhijñānena pratyabhijñānābhyām pratyabhijñānaiḥ
Dativepratyabhijñānāya pratyabhijñānābhyām pratyabhijñānebhyaḥ
Ablativepratyabhijñānāt pratyabhijñānābhyām pratyabhijñānebhyaḥ
Genitivepratyabhijñānasya pratyabhijñānayoḥ pratyabhijñānānām
Locativepratyabhijñāne pratyabhijñānayoḥ pratyabhijñāneṣu

Compound pratyabhijñāna -

Adverb -pratyabhijñānam -pratyabhijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria