Declension table of pratyabhijñāhṛdaya

Deva

NeuterSingularDualPlural
Nominativepratyabhijñāhṛdayam pratyabhijñāhṛdaye pratyabhijñāhṛdayāni
Vocativepratyabhijñāhṛdaya pratyabhijñāhṛdaye pratyabhijñāhṛdayāni
Accusativepratyabhijñāhṛdayam pratyabhijñāhṛdaye pratyabhijñāhṛdayāni
Instrumentalpratyabhijñāhṛdayena pratyabhijñāhṛdayābhyām pratyabhijñāhṛdayaiḥ
Dativepratyabhijñāhṛdayāya pratyabhijñāhṛdayābhyām pratyabhijñāhṛdayebhyaḥ
Ablativepratyabhijñāhṛdayāt pratyabhijñāhṛdayābhyām pratyabhijñāhṛdayebhyaḥ
Genitivepratyabhijñāhṛdayasya pratyabhijñāhṛdayayoḥ pratyabhijñāhṛdayānām
Locativepratyabhijñāhṛdaye pratyabhijñāhṛdayayoḥ pratyabhijñāhṛdayeṣu

Compound pratyabhijñāhṛdaya -

Adverb -pratyabhijñāhṛdayam -pratyabhijñāhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria