Declension table of ?pratyabhijñā

Deva

FeminineSingularDualPlural
Nominativepratyabhijñā pratyabhijñe pratyabhijñāḥ
Vocativepratyabhijñe pratyabhijñe pratyabhijñāḥ
Accusativepratyabhijñām pratyabhijñe pratyabhijñāḥ
Instrumentalpratyabhijñayā pratyabhijñābhyām pratyabhijñābhiḥ
Dativepratyabhijñāyai pratyabhijñābhyām pratyabhijñābhyaḥ
Ablativepratyabhijñāyāḥ pratyabhijñābhyām pratyabhijñābhyaḥ
Genitivepratyabhijñāyāḥ pratyabhijñayoḥ pratyabhijñānām
Locativepratyabhijñāyām pratyabhijñayoḥ pratyabhijñāsu

Adverb -pratyabhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria