Declension table of ?pratyabhihitā

Deva

FeminineSingularDualPlural
Nominativepratyabhihitā pratyabhihite pratyabhihitāḥ
Vocativepratyabhihite pratyabhihite pratyabhihitāḥ
Accusativepratyabhihitām pratyabhihite pratyabhihitāḥ
Instrumentalpratyabhihitayā pratyabhihitābhyām pratyabhihitābhiḥ
Dativepratyabhihitāyai pratyabhihitābhyām pratyabhihitābhyaḥ
Ablativepratyabhihitāyāḥ pratyabhihitābhyām pratyabhihitābhyaḥ
Genitivepratyabhihitāyāḥ pratyabhihitayoḥ pratyabhihitānām
Locativepratyabhihitāyām pratyabhihitayoḥ pratyabhihitāsu

Adverb -pratyabhihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria