Declension table of ?pratyabhihita

Deva

NeuterSingularDualPlural
Nominativepratyabhihitam pratyabhihite pratyabhihitāni
Vocativepratyabhihita pratyabhihite pratyabhihitāni
Accusativepratyabhihitam pratyabhihite pratyabhihitāni
Instrumentalpratyabhihitena pratyabhihitābhyām pratyabhihitaiḥ
Dativepratyabhihitāya pratyabhihitābhyām pratyabhihitebhyaḥ
Ablativepratyabhihitāt pratyabhihitābhyām pratyabhihitebhyaḥ
Genitivepratyabhihitasya pratyabhihitayoḥ pratyabhihitānām
Locativepratyabhihite pratyabhihitayoḥ pratyabhihiteṣu

Compound pratyabhihita -

Adverb -pratyabhihitam -pratyabhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria