Declension table of ?pratyabhicitā

Deva

FeminineSingularDualPlural
Nominativepratyabhicitā pratyabhicite pratyabhicitāḥ
Vocativepratyabhicite pratyabhicite pratyabhicitāḥ
Accusativepratyabhicitām pratyabhicite pratyabhicitāḥ
Instrumentalpratyabhicitayā pratyabhicitābhyām pratyabhicitābhiḥ
Dativepratyabhicitāyai pratyabhicitābhyām pratyabhicitābhyaḥ
Ablativepratyabhicitāyāḥ pratyabhicitābhyām pratyabhicitābhyaḥ
Genitivepratyabhicitāyāḥ pratyabhicitayoḥ pratyabhicitānām
Locativepratyabhicitāyām pratyabhicitayoḥ pratyabhicitāsu

Adverb -pratyabhicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria