Declension table of ?pratyabhicita

Deva

NeuterSingularDualPlural
Nominativepratyabhicitam pratyabhicite pratyabhicitāni
Vocativepratyabhicita pratyabhicite pratyabhicitāni
Accusativepratyabhicitam pratyabhicite pratyabhicitāni
Instrumentalpratyabhicitena pratyabhicitābhyām pratyabhicitaiḥ
Dativepratyabhicitāya pratyabhicitābhyām pratyabhicitebhyaḥ
Ablativepratyabhicitāt pratyabhicitābhyām pratyabhicitebhyaḥ
Genitivepratyabhicitasya pratyabhicitayoḥ pratyabhicitānām
Locativepratyabhicite pratyabhicitayoḥ pratyabhiciteṣu

Compound pratyabhicita -

Adverb -pratyabhicitam -pratyabhicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria