Declension table of ?pratyabhicaraṇā

Deva

FeminineSingularDualPlural
Nominativepratyabhicaraṇā pratyabhicaraṇe pratyabhicaraṇāḥ
Vocativepratyabhicaraṇe pratyabhicaraṇe pratyabhicaraṇāḥ
Accusativepratyabhicaraṇām pratyabhicaraṇe pratyabhicaraṇāḥ
Instrumentalpratyabhicaraṇayā pratyabhicaraṇābhyām pratyabhicaraṇābhiḥ
Dativepratyabhicaraṇāyai pratyabhicaraṇābhyām pratyabhicaraṇābhyaḥ
Ablativepratyabhicaraṇāyāḥ pratyabhicaraṇābhyām pratyabhicaraṇābhyaḥ
Genitivepratyabhicaraṇāyāḥ pratyabhicaraṇayoḥ pratyabhicaraṇānām
Locativepratyabhicaraṇāyām pratyabhicaraṇayoḥ pratyabhicaraṇāsu

Adverb -pratyabhicaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria