Declension table of ?pratyabhicaraṇa

Deva

NeuterSingularDualPlural
Nominativepratyabhicaraṇam pratyabhicaraṇe pratyabhicaraṇāni
Vocativepratyabhicaraṇa pratyabhicaraṇe pratyabhicaraṇāni
Accusativepratyabhicaraṇam pratyabhicaraṇe pratyabhicaraṇāni
Instrumentalpratyabhicaraṇena pratyabhicaraṇābhyām pratyabhicaraṇaiḥ
Dativepratyabhicaraṇāya pratyabhicaraṇābhyām pratyabhicaraṇebhyaḥ
Ablativepratyabhicaraṇāt pratyabhicaraṇābhyām pratyabhicaraṇebhyaḥ
Genitivepratyabhicaraṇasya pratyabhicaraṇayoḥ pratyabhicaraṇānām
Locativepratyabhicaraṇe pratyabhicaraṇayoḥ pratyabhicaraṇeṣu

Compound pratyabhicaraṇa -

Adverb -pratyabhicaraṇam -pratyabhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria