Declension table of ?pratyabhicaraṇa

Deva

MasculineSingularDualPlural
Nominativepratyabhicaraṇaḥ pratyabhicaraṇau pratyabhicaraṇāḥ
Vocativepratyabhicaraṇa pratyabhicaraṇau pratyabhicaraṇāḥ
Accusativepratyabhicaraṇam pratyabhicaraṇau pratyabhicaraṇān
Instrumentalpratyabhicaraṇena pratyabhicaraṇābhyām pratyabhicaraṇaiḥ pratyabhicaraṇebhiḥ
Dativepratyabhicaraṇāya pratyabhicaraṇābhyām pratyabhicaraṇebhyaḥ
Ablativepratyabhicaraṇāt pratyabhicaraṇābhyām pratyabhicaraṇebhyaḥ
Genitivepratyabhicaraṇasya pratyabhicaraṇayoḥ pratyabhicaraṇānām
Locativepratyabhicaraṇe pratyabhicaraṇayoḥ pratyabhicaraṇeṣu

Compound pratyabhicaraṇa -

Adverb -pratyabhicaraṇam -pratyabhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria