Declension table of ?pratyabhibhūta

Deva

NeuterSingularDualPlural
Nominativepratyabhibhūtam pratyabhibhūte pratyabhibhūtāni
Vocativepratyabhibhūta pratyabhibhūte pratyabhibhūtāni
Accusativepratyabhibhūtam pratyabhibhūte pratyabhibhūtāni
Instrumentalpratyabhibhūtena pratyabhibhūtābhyām pratyabhibhūtaiḥ
Dativepratyabhibhūtāya pratyabhibhūtābhyām pratyabhibhūtebhyaḥ
Ablativepratyabhibhūtāt pratyabhibhūtābhyām pratyabhibhūtebhyaḥ
Genitivepratyabhibhūtasya pratyabhibhūtayoḥ pratyabhibhūtānām
Locativepratyabhibhūte pratyabhibhūtayoḥ pratyabhibhūteṣu

Compound pratyabhibhūta -

Adverb -pratyabhibhūtam -pratyabhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria