Declension table of ?pratyabhibhūta

Deva

MasculineSingularDualPlural
Nominativepratyabhibhūtaḥ pratyabhibhūtau pratyabhibhūtāḥ
Vocativepratyabhibhūta pratyabhibhūtau pratyabhibhūtāḥ
Accusativepratyabhibhūtam pratyabhibhūtau pratyabhibhūtān
Instrumentalpratyabhibhūtena pratyabhibhūtābhyām pratyabhibhūtaiḥ pratyabhibhūtebhiḥ
Dativepratyabhibhūtāya pratyabhibhūtābhyām pratyabhibhūtebhyaḥ
Ablativepratyabhibhūtāt pratyabhibhūtābhyām pratyabhibhūtebhyaḥ
Genitivepratyabhibhūtasya pratyabhibhūtayoḥ pratyabhibhūtānām
Locativepratyabhibhūte pratyabhibhūtayoḥ pratyabhibhūteṣu

Compound pratyabhibhūta -

Adverb -pratyabhibhūtam -pratyabhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria