Declension table of ?pratyabhibhāṣin

Deva

NeuterSingularDualPlural
Nominativepratyabhibhāṣi pratyabhibhāṣiṇī pratyabhibhāṣīṇi
Vocativepratyabhibhāṣin pratyabhibhāṣi pratyabhibhāṣiṇī pratyabhibhāṣīṇi
Accusativepratyabhibhāṣi pratyabhibhāṣiṇī pratyabhibhāṣīṇi
Instrumentalpratyabhibhāṣiṇā pratyabhibhāṣibhyām pratyabhibhāṣibhiḥ
Dativepratyabhibhāṣiṇe pratyabhibhāṣibhyām pratyabhibhāṣibhyaḥ
Ablativepratyabhibhāṣiṇaḥ pratyabhibhāṣibhyām pratyabhibhāṣibhyaḥ
Genitivepratyabhibhāṣiṇaḥ pratyabhibhāṣiṇoḥ pratyabhibhāṣiṇām
Locativepratyabhibhāṣiṇi pratyabhibhāṣiṇoḥ pratyabhibhāṣiṣu

Compound pratyabhibhāṣi -

Adverb -pratyabhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria