Declension table of ?pratyāśvāsana

Deva

NeuterSingularDualPlural
Nominativepratyāśvāsanam pratyāśvāsane pratyāśvāsanāni
Vocativepratyāśvāsana pratyāśvāsane pratyāśvāsanāni
Accusativepratyāśvāsanam pratyāśvāsane pratyāśvāsanāni
Instrumentalpratyāśvāsanena pratyāśvāsanābhyām pratyāśvāsanaiḥ
Dativepratyāśvāsanāya pratyāśvāsanābhyām pratyāśvāsanebhyaḥ
Ablativepratyāśvāsanāt pratyāśvāsanābhyām pratyāśvāsanebhyaḥ
Genitivepratyāśvāsanasya pratyāśvāsanayoḥ pratyāśvāsanānām
Locativepratyāśvāsane pratyāśvāsanayoḥ pratyāśvāsaneṣu

Compound pratyāśvāsana -

Adverb -pratyāśvāsanam -pratyāśvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria