Declension table of ?pratyāśrāvaṇa

Deva

NeuterSingularDualPlural
Nominativepratyāśrāvaṇam pratyāśrāvaṇe pratyāśrāvaṇāni
Vocativepratyāśrāvaṇa pratyāśrāvaṇe pratyāśrāvaṇāni
Accusativepratyāśrāvaṇam pratyāśrāvaṇe pratyāśrāvaṇāni
Instrumentalpratyāśrāvaṇena pratyāśrāvaṇābhyām pratyāśrāvaṇaiḥ
Dativepratyāśrāvaṇāya pratyāśrāvaṇābhyām pratyāśrāvaṇebhyaḥ
Ablativepratyāśrāvaṇāt pratyāśrāvaṇābhyām pratyāśrāvaṇebhyaḥ
Genitivepratyāśrāvaṇasya pratyāśrāvaṇayoḥ pratyāśrāvaṇānām
Locativepratyāśrāvaṇe pratyāśrāvaṇayoḥ pratyāśrāvaṇeṣu

Compound pratyāśrāvaṇa -

Adverb -pratyāśrāvaṇam -pratyāśrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria