Declension table of pratyāyita

Deva

NeuterSingularDualPlural
Nominativepratyāyitam pratyāyite pratyāyitāni
Vocativepratyāyita pratyāyite pratyāyitāni
Accusativepratyāyitam pratyāyite pratyāyitāni
Instrumentalpratyāyitena pratyāyitābhyām pratyāyitaiḥ
Dativepratyāyitāya pratyāyitābhyām pratyāyitebhyaḥ
Ablativepratyāyitāt pratyāyitābhyām pratyāyitebhyaḥ
Genitivepratyāyitasya pratyāyitayoḥ pratyāyitānām
Locativepratyāyite pratyāyitayoḥ pratyāyiteṣu

Compound pratyāyita -

Adverb -pratyāyitam -pratyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria