Declension table of ?pratyāyayitavyā

Deva

FeminineSingularDualPlural
Nominativepratyāyayitavyā pratyāyayitavye pratyāyayitavyāḥ
Vocativepratyāyayitavye pratyāyayitavye pratyāyayitavyāḥ
Accusativepratyāyayitavyām pratyāyayitavye pratyāyayitavyāḥ
Instrumentalpratyāyayitavyayā pratyāyayitavyābhyām pratyāyayitavyābhiḥ
Dativepratyāyayitavyāyai pratyāyayitavyābhyām pratyāyayitavyābhyaḥ
Ablativepratyāyayitavyāyāḥ pratyāyayitavyābhyām pratyāyayitavyābhyaḥ
Genitivepratyāyayitavyāyāḥ pratyāyayitavyayoḥ pratyāyayitavyānām
Locativepratyāyayitavyāyām pratyāyayitavyayoḥ pratyāyayitavyāsu

Adverb -pratyāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria