Declension table of pratyāyaka

Deva

NeuterSingularDualPlural
Nominativepratyāyakam pratyāyake pratyāyakāni
Vocativepratyāyaka pratyāyake pratyāyakāni
Accusativepratyāyakam pratyāyake pratyāyakāni
Instrumentalpratyāyakena pratyāyakābhyām pratyāyakaiḥ
Dativepratyāyakāya pratyāyakābhyām pratyāyakebhyaḥ
Ablativepratyāyakāt pratyāyakābhyām pratyāyakebhyaḥ
Genitivepratyāyakasya pratyāyakayoḥ pratyāyakānām
Locativepratyāyake pratyāyakayoḥ pratyāyakeṣu

Compound pratyāyaka -

Adverb -pratyāyakam -pratyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria