Declension table of ?pratyātmaviniyata

Deva

NeuterSingularDualPlural
Nominativepratyātmaviniyatam pratyātmaviniyate pratyātmaviniyatāni
Vocativepratyātmaviniyata pratyātmaviniyate pratyātmaviniyatāni
Accusativepratyātmaviniyatam pratyātmaviniyate pratyātmaviniyatāni
Instrumentalpratyātmaviniyatena pratyātmaviniyatābhyām pratyātmaviniyataiḥ
Dativepratyātmaviniyatāya pratyātmaviniyatābhyām pratyātmaviniyatebhyaḥ
Ablativepratyātmaviniyatāt pratyātmaviniyatābhyām pratyātmaviniyatebhyaḥ
Genitivepratyātmaviniyatasya pratyātmaviniyatayoḥ pratyātmaviniyatānām
Locativepratyātmaviniyate pratyātmaviniyatayoḥ pratyātmaviniyateṣu

Compound pratyātmaviniyata -

Adverb -pratyātmaviniyatam -pratyātmaviniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria