Declension table of ?pratyātmaka

Deva

MasculineSingularDualPlural
Nominativepratyātmakaḥ pratyātmakau pratyātmakāḥ
Vocativepratyātmaka pratyātmakau pratyātmakāḥ
Accusativepratyātmakam pratyātmakau pratyātmakān
Instrumentalpratyātmakena pratyātmakābhyām pratyātmakaiḥ pratyātmakebhiḥ
Dativepratyātmakāya pratyātmakābhyām pratyātmakebhyaḥ
Ablativepratyātmakāt pratyātmakābhyām pratyātmakebhyaḥ
Genitivepratyātmakasya pratyātmakayoḥ pratyātmakānām
Locativepratyātmake pratyātmakayoḥ pratyātmakeṣu

Compound pratyātmaka -

Adverb -pratyātmakam -pratyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria