Declension table of ?pratyāsvādaka

Deva

MasculineSingularDualPlural
Nominativepratyāsvādakaḥ pratyāsvādakau pratyāsvādakāḥ
Vocativepratyāsvādaka pratyāsvādakau pratyāsvādakāḥ
Accusativepratyāsvādakam pratyāsvādakau pratyāsvādakān
Instrumentalpratyāsvādakena pratyāsvādakābhyām pratyāsvādakaiḥ pratyāsvādakebhiḥ
Dativepratyāsvādakāya pratyāsvādakābhyām pratyāsvādakebhyaḥ
Ablativepratyāsvādakāt pratyāsvādakābhyām pratyāsvādakebhyaḥ
Genitivepratyāsvādakasya pratyāsvādakayoḥ pratyāsvādakānām
Locativepratyāsvādake pratyāsvādakayoḥ pratyāsvādakeṣu

Compound pratyāsvādaka -

Adverb -pratyāsvādakam -pratyāsvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria