Declension table of ?pratyāsannamṛtyu

Deva

NeuterSingularDualPlural
Nominativepratyāsannamṛtyu pratyāsannamṛtyunī pratyāsannamṛtyūni
Vocativepratyāsannamṛtyu pratyāsannamṛtyunī pratyāsannamṛtyūni
Accusativepratyāsannamṛtyu pratyāsannamṛtyunī pratyāsannamṛtyūni
Instrumentalpratyāsannamṛtyunā pratyāsannamṛtyubhyām pratyāsannamṛtyubhiḥ
Dativepratyāsannamṛtyune pratyāsannamṛtyubhyām pratyāsannamṛtyubhyaḥ
Ablativepratyāsannamṛtyunaḥ pratyāsannamṛtyubhyām pratyāsannamṛtyubhyaḥ
Genitivepratyāsannamṛtyunaḥ pratyāsannamṛtyunoḥ pratyāsannamṛtyūnām
Locativepratyāsannamṛtyuni pratyāsannamṛtyunoḥ pratyāsannamṛtyuṣu

Compound pratyāsannamṛtyu -

Adverb -pratyāsannamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria