Declension table of ?pratyāsannamṛtyu

Deva

MasculineSingularDualPlural
Nominativepratyāsannamṛtyuḥ pratyāsannamṛtyū pratyāsannamṛtyavaḥ
Vocativepratyāsannamṛtyo pratyāsannamṛtyū pratyāsannamṛtyavaḥ
Accusativepratyāsannamṛtyum pratyāsannamṛtyū pratyāsannamṛtyūn
Instrumentalpratyāsannamṛtyunā pratyāsannamṛtyubhyām pratyāsannamṛtyubhiḥ
Dativepratyāsannamṛtyave pratyāsannamṛtyubhyām pratyāsannamṛtyubhyaḥ
Ablativepratyāsannamṛtyoḥ pratyāsannamṛtyubhyām pratyāsannamṛtyubhyaḥ
Genitivepratyāsannamṛtyoḥ pratyāsannamṛtyvoḥ pratyāsannamṛtyūnām
Locativepratyāsannamṛtyau pratyāsannamṛtyvoḥ pratyāsannamṛtyuṣu

Compound pratyāsannamṛtyu -

Adverb -pratyāsannamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria