Declension table of ?pratyāsaṅga

Deva

MasculineSingularDualPlural
Nominativepratyāsaṅgaḥ pratyāsaṅgau pratyāsaṅgāḥ
Vocativepratyāsaṅga pratyāsaṅgau pratyāsaṅgāḥ
Accusativepratyāsaṅgam pratyāsaṅgau pratyāsaṅgān
Instrumentalpratyāsaṅgena pratyāsaṅgābhyām pratyāsaṅgaiḥ pratyāsaṅgebhiḥ
Dativepratyāsaṅgāya pratyāsaṅgābhyām pratyāsaṅgebhyaḥ
Ablativepratyāsaṅgāt pratyāsaṅgābhyām pratyāsaṅgebhyaḥ
Genitivepratyāsaṅgasya pratyāsaṅgayoḥ pratyāsaṅgānām
Locativepratyāsaṅge pratyāsaṅgayoḥ pratyāsaṅgeṣu

Compound pratyāsaṅga -

Adverb -pratyāsaṅgam -pratyāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria