Declension table of ?pratyāsaṅkalita

Deva

NeuterSingularDualPlural
Nominativepratyāsaṅkalitam pratyāsaṅkalite pratyāsaṅkalitāni
Vocativepratyāsaṅkalita pratyāsaṅkalite pratyāsaṅkalitāni
Accusativepratyāsaṅkalitam pratyāsaṅkalite pratyāsaṅkalitāni
Instrumentalpratyāsaṅkalitena pratyāsaṅkalitābhyām pratyāsaṅkalitaiḥ
Dativepratyāsaṅkalitāya pratyāsaṅkalitābhyām pratyāsaṅkalitebhyaḥ
Ablativepratyāsaṅkalitāt pratyāsaṅkalitābhyām pratyāsaṅkalitebhyaḥ
Genitivepratyāsaṅkalitasya pratyāsaṅkalitayoḥ pratyāsaṅkalitānām
Locativepratyāsaṅkalite pratyāsaṅkalitayoḥ pratyāsaṅkaliteṣu

Compound pratyāsaṅkalita -

Adverb -pratyāsaṅkalitam -pratyāsaṅkalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria