Declension table of ?pratyārdratara

Deva

NeuterSingularDualPlural
Nominativepratyārdrataram pratyārdratare pratyārdratarāṇi
Vocativepratyārdratara pratyārdratare pratyārdratarāṇi
Accusativepratyārdrataram pratyārdratare pratyārdratarāṇi
Instrumentalpratyārdratareṇa pratyārdratarābhyām pratyārdrataraiḥ
Dativepratyārdratarāya pratyārdratarābhyām pratyārdratarebhyaḥ
Ablativepratyārdratarāt pratyārdratarābhyām pratyārdratarebhyaḥ
Genitivepratyārdratarasya pratyārdratarayoḥ pratyārdratarāṇām
Locativepratyārdratare pratyārdratarayoḥ pratyārdratareṣu

Compound pratyārdratara -

Adverb -pratyārdrataram -pratyārdratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria