Declension table of ?pratyānīta

Deva

MasculineSingularDualPlural
Nominativepratyānītaḥ pratyānītau pratyānītāḥ
Vocativepratyānīta pratyānītau pratyānītāḥ
Accusativepratyānītam pratyānītau pratyānītān
Instrumentalpratyānītena pratyānītābhyām pratyānītaiḥ pratyānītebhiḥ
Dativepratyānītāya pratyānītābhyām pratyānītebhyaḥ
Ablativepratyānītāt pratyānītābhyām pratyānītebhyaḥ
Genitivepratyānītasya pratyānītayoḥ pratyānītānām
Locativepratyānīte pratyānītayoḥ pratyānīteṣu

Compound pratyānīta -

Adverb -pratyānītam -pratyānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria