Declension table of ?pratyānīka

Deva

MasculineSingularDualPlural
Nominativepratyānīkaḥ pratyānīkau pratyānīkāḥ
Vocativepratyānīka pratyānīkau pratyānīkāḥ
Accusativepratyānīkam pratyānīkau pratyānīkān
Instrumentalpratyānīkena pratyānīkābhyām pratyānīkaiḥ pratyānīkebhiḥ
Dativepratyānīkāya pratyānīkābhyām pratyānīkebhyaḥ
Ablativepratyānīkāt pratyānīkābhyām pratyānīkebhyaḥ
Genitivepratyānīkasya pratyānīkayoḥ pratyānīkānām
Locativepratyānīke pratyānīkayoḥ pratyānīkeṣu

Compound pratyānīka -

Adverb -pratyānīkam -pratyānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria