Declension table of ?pratyāmnāya

Deva

MasculineSingularDualPlural
Nominativepratyāmnāyaḥ pratyāmnāyau pratyāmnāyāḥ
Vocativepratyāmnāya pratyāmnāyau pratyāmnāyāḥ
Accusativepratyāmnāyam pratyāmnāyau pratyāmnāyān
Instrumentalpratyāmnāyena pratyāmnāyābhyām pratyāmnāyaiḥ pratyāmnāyebhiḥ
Dativepratyāmnāyāya pratyāmnāyābhyām pratyāmnāyebhyaḥ
Ablativepratyāmnāyāt pratyāmnāyābhyām pratyāmnāyebhyaḥ
Genitivepratyāmnāyasya pratyāmnāyayoḥ pratyāmnāyānām
Locativepratyāmnāye pratyāmnāyayoḥ pratyāmnāyeṣu

Compound pratyāmnāya -

Adverb -pratyāmnāyam -pratyāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria