Declension table of ?pratyāmnātavyā

Deva

FeminineSingularDualPlural
Nominativepratyāmnātavyā pratyāmnātavye pratyāmnātavyāḥ
Vocativepratyāmnātavye pratyāmnātavye pratyāmnātavyāḥ
Accusativepratyāmnātavyām pratyāmnātavye pratyāmnātavyāḥ
Instrumentalpratyāmnātavyayā pratyāmnātavyābhyām pratyāmnātavyābhiḥ
Dativepratyāmnātavyāyai pratyāmnātavyābhyām pratyāmnātavyābhyaḥ
Ablativepratyāmnātavyāyāḥ pratyāmnātavyābhyām pratyāmnātavyābhyaḥ
Genitivepratyāmnātavyāyāḥ pratyāmnātavyayoḥ pratyāmnātavyānām
Locativepratyāmnātavyāyām pratyāmnātavyayoḥ pratyāmnātavyāsu

Adverb -pratyāmnātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria